Declension table of ?parāśareśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativeparāśareśvaratīrtham parāśareśvaratīrthe parāśareśvaratīrthāni
Vocativeparāśareśvaratīrtha parāśareśvaratīrthe parāśareśvaratīrthāni
Accusativeparāśareśvaratīrtham parāśareśvaratīrthe parāśareśvaratīrthāni
Instrumentalparāśareśvaratīrthena parāśareśvaratīrthābhyām parāśareśvaratīrthaiḥ
Dativeparāśareśvaratīrthāya parāśareśvaratīrthābhyām parāśareśvaratīrthebhyaḥ
Ablativeparāśareśvaratīrthāt parāśareśvaratīrthābhyām parāśareśvaratīrthebhyaḥ
Genitiveparāśareśvaratīrthasya parāśareśvaratīrthayoḥ parāśareśvaratīrthānām
Locativeparāśareśvaratīrthe parāśareśvaratīrthayoḥ parāśareśvaratīrtheṣu

Compound parāśareśvaratīrtha -

Adverb -parāśareśvaratīrtham -parāśareśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria