Declension table of ?parāśareśvara

Deva

MasculineSingularDualPlural
Nominativeparāśareśvaraḥ parāśareśvarau parāśareśvarāḥ
Vocativeparāśareśvara parāśareśvarau parāśareśvarāḥ
Accusativeparāśareśvaram parāśareśvarau parāśareśvarān
Instrumentalparāśareśvareṇa parāśareśvarābhyām parāśareśvaraiḥ parāśareśvarebhiḥ
Dativeparāśareśvarāya parāśareśvarābhyām parāśareśvarebhyaḥ
Ablativeparāśareśvarāt parāśareśvarābhyām parāśareśvarebhyaḥ
Genitiveparāśareśvarasya parāśareśvarayoḥ parāśareśvarāṇām
Locativeparāśareśvare parāśareśvarayoḥ parāśareśvareṣu

Compound parāśareśvara -

Adverb -parāśareśvaram -parāśareśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria