Declension table of ?parāśaravaṃśavarṇana

Deva

NeuterSingularDualPlural
Nominativeparāśaravaṃśavarṇanam parāśaravaṃśavarṇane parāśaravaṃśavarṇanāni
Vocativeparāśaravaṃśavarṇana parāśaravaṃśavarṇane parāśaravaṃśavarṇanāni
Accusativeparāśaravaṃśavarṇanam parāśaravaṃśavarṇane parāśaravaṃśavarṇanāni
Instrumentalparāśaravaṃśavarṇanena parāśaravaṃśavarṇanābhyām parāśaravaṃśavarṇanaiḥ
Dativeparāśaravaṃśavarṇanāya parāśaravaṃśavarṇanābhyām parāśaravaṃśavarṇanebhyaḥ
Ablativeparāśaravaṃśavarṇanāt parāśaravaṃśavarṇanābhyām parāśaravaṃśavarṇanebhyaḥ
Genitiveparāśaravaṃśavarṇanasya parāśaravaṃśavarṇanayoḥ parāśaravaṃśavarṇanānām
Locativeparāśaravaṃśavarṇane parāśaravaṃśavarṇanayoḥ parāśaravaṃśavarṇaneṣu

Compound parāśaravaṃśavarṇana -

Adverb -parāśaravaṃśavarṇanam -parāśaravaṃśavarṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria