Declension table of ?parāśarasiddhānta

Deva

MasculineSingularDualPlural
Nominativeparāśarasiddhāntaḥ parāśarasiddhāntau parāśarasiddhāntāḥ
Vocativeparāśarasiddhānta parāśarasiddhāntau parāśarasiddhāntāḥ
Accusativeparāśarasiddhāntam parāśarasiddhāntau parāśarasiddhāntān
Instrumentalparāśarasiddhāntena parāśarasiddhāntābhyām parāśarasiddhāntaiḥ parāśarasiddhāntebhiḥ
Dativeparāśarasiddhāntāya parāśarasiddhāntābhyām parāśarasiddhāntebhyaḥ
Ablativeparāśarasiddhāntāt parāśarasiddhāntābhyām parāśarasiddhāntebhyaḥ
Genitiveparāśarasiddhāntasya parāśarasiddhāntayoḥ parāśarasiddhāntānām
Locativeparāśarasiddhānte parāśarasiddhāntayoḥ parāśarasiddhānteṣu

Compound parāśarasiddhānta -

Adverb -parāśarasiddhāntam -parāśarasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria