Declension table of ?parāśarasampāta

Deva

MasculineSingularDualPlural
Nominativeparāśarasampātaḥ parāśarasampātau parāśarasampātāḥ
Vocativeparāśarasampāta parāśarasampātau parāśarasampātāḥ
Accusativeparāśarasampātam parāśarasampātau parāśarasampātān
Instrumentalparāśarasampātena parāśarasampātābhyām parāśarasampātaiḥ parāśarasampātebhiḥ
Dativeparāśarasampātāya parāśarasampātābhyām parāśarasampātebhyaḥ
Ablativeparāśarasampātāt parāśarasampātābhyām parāśarasampātebhyaḥ
Genitiveparāśarasampātasya parāśarasampātayoḥ parāśarasampātānām
Locativeparāśarasampāte parāśarasampātayoḥ parāśarasampāteṣu

Compound parāśarasampāta -

Adverb -parāśarasampātam -parāśarasampātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria