Declension table of ?parāśarasaṃhitā

Deva

FeminineSingularDualPlural
Nominativeparāśarasaṃhitā parāśarasaṃhite parāśarasaṃhitāḥ
Vocativeparāśarasaṃhite parāśarasaṃhite parāśarasaṃhitāḥ
Accusativeparāśarasaṃhitām parāśarasaṃhite parāśarasaṃhitāḥ
Instrumentalparāśarasaṃhitayā parāśarasaṃhitābhyām parāśarasaṃhitābhiḥ
Dativeparāśarasaṃhitāyai parāśarasaṃhitābhyām parāśarasaṃhitābhyaḥ
Ablativeparāśarasaṃhitāyāḥ parāśarasaṃhitābhyām parāśarasaṃhitābhyaḥ
Genitiveparāśarasaṃhitāyāḥ parāśarasaṃhitayoḥ parāśarasaṃhitānām
Locativeparāśarasaṃhitāyām parāśarasaṃhitayoḥ parāśarasaṃhitāsu

Adverb -parāśarasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria