Declension table of ?parāśaradharma

Deva

MasculineSingularDualPlural
Nominativeparāśaradharmaḥ parāśaradharmau parāśaradharmāḥ
Vocativeparāśaradharma parāśaradharmau parāśaradharmāḥ
Accusativeparāśaradharmam parāśaradharmau parāśaradharmān
Instrumentalparāśaradharmeṇa parāśaradharmābhyām parāśaradharmaiḥ parāśaradharmebhiḥ
Dativeparāśaradharmāya parāśaradharmābhyām parāśaradharmebhyaḥ
Ablativeparāśaradharmāt parāśaradharmābhyām parāśaradharmebhyaḥ
Genitiveparāśaradharmasya parāśaradharmayoḥ parāśaradharmāṇām
Locativeparāśaradharme parāśaradharmayoḥ parāśaradharmeṣu

Compound parāśaradharma -

Adverb -parāśaradharmam -parāśaradharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria