Declension table of parāśara

Deva

MasculineSingularDualPlural
Nominativeparāśaraḥ parāśarau parāśarāḥ
Vocativeparāśara parāśarau parāśarāḥ
Accusativeparāśaram parāśarau parāśarān
Instrumentalparāśareṇa parāśarābhyām parāśaraiḥ parāśarebhiḥ
Dativeparāśarāya parāśarābhyām parāśarebhyaḥ
Ablativeparāśarāt parāśarābhyām parāśarebhyaḥ
Genitiveparāśarasya parāśarayoḥ parāśarāṇām
Locativeparāśare parāśarayoḥ parāśareṣu

Compound parāśara -

Adverb -parāśaram -parāśarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria