Declension table of ?parāśātayitṛ

Deva

MasculineSingularDualPlural
Nominativeparāśātayitā parāśātayitārau parāśātayitāraḥ
Vocativeparāśātayitaḥ parāśātayitārau parāśātayitāraḥ
Accusativeparāśātayitāram parāśātayitārau parāśātayitṝn
Instrumentalparāśātayitrā parāśātayitṛbhyām parāśātayitṛbhiḥ
Dativeparāśātayitre parāśātayitṛbhyām parāśātayitṛbhyaḥ
Ablativeparāśātayituḥ parāśātayitṛbhyām parāśātayitṛbhyaḥ
Genitiveparāśātayituḥ parāśātayitroḥ parāśātayitṝṇām
Locativeparāśātayitari parāśātayitroḥ parāśātayitṛṣu

Compound parāśātayitṛ -

Adverb -parāśātayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria