Declension table of ?parāyattā

Deva

FeminineSingularDualPlural
Nominativeparāyattā parāyatte parāyattāḥ
Vocativeparāyatte parāyatte parāyattāḥ
Accusativeparāyattām parāyatte parāyattāḥ
Instrumentalparāyattayā parāyattābhyām parāyattābhiḥ
Dativeparāyattāyai parāyattābhyām parāyattābhyaḥ
Ablativeparāyattāyāḥ parāyattābhyām parāyattābhyaḥ
Genitiveparāyattāyāḥ parāyattayoḥ parāyattānām
Locativeparāyattāyām parāyattayoḥ parāyattāsu

Adverb -parāyattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria