Declension table of ?parāyatta

Deva

MasculineSingularDualPlural
Nominativeparāyattaḥ parāyattau parāyattāḥ
Vocativeparāyatta parāyattau parāyattāḥ
Accusativeparāyattam parāyattau parāyattān
Instrumentalparāyattena parāyattābhyām parāyattaiḥ parāyattebhiḥ
Dativeparāyattāya parāyattābhyām parāyattebhyaḥ
Ablativeparāyattāt parāyattābhyām parāyattebhyaḥ
Genitiveparāyattasya parāyattayoḥ parāyattānām
Locativeparāyatte parāyattayoḥ parāyatteṣu

Compound parāyatta -

Adverb -parāyattam -parāyattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria