Declension table of ?parāyaṇavat

Deva

MasculineSingularDualPlural
Nominativeparāyaṇavān parāyaṇavantau parāyaṇavantaḥ
Vocativeparāyaṇavan parāyaṇavantau parāyaṇavantaḥ
Accusativeparāyaṇavantam parāyaṇavantau parāyaṇavataḥ
Instrumentalparāyaṇavatā parāyaṇavadbhyām parāyaṇavadbhiḥ
Dativeparāyaṇavate parāyaṇavadbhyām parāyaṇavadbhyaḥ
Ablativeparāyaṇavataḥ parāyaṇavadbhyām parāyaṇavadbhyaḥ
Genitiveparāyaṇavataḥ parāyaṇavatoḥ parāyaṇavatām
Locativeparāyaṇavati parāyaṇavatoḥ parāyaṇavatsu

Compound parāyaṇavat -

Adverb -parāyaṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria