Declension table of ?parāyaṇatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parāyaṇatā | parāyaṇate | parāyaṇatāḥ |
Vocative | parāyaṇate | parāyaṇate | parāyaṇatāḥ |
Accusative | parāyaṇatām | parāyaṇate | parāyaṇatāḥ |
Instrumental | parāyaṇatayā | parāyaṇatābhyām | parāyaṇatābhiḥ |
Dative | parāyaṇatāyai | parāyaṇatābhyām | parāyaṇatābhyaḥ |
Ablative | parāyaṇatāyāḥ | parāyaṇatābhyām | parāyaṇatābhyaḥ |
Genitive | parāyaṇatāyāḥ | parāyaṇatayoḥ | parāyaṇatānām |
Locative | parāyaṇatāyām | parāyaṇatayoḥ | parāyaṇatāsu |