Declension table of ?parāyaṇa

Deva

NeuterSingularDualPlural
Nominativeparāyaṇam parāyaṇe parāyaṇāni
Vocativeparāyaṇa parāyaṇe parāyaṇāni
Accusativeparāyaṇam parāyaṇe parāyaṇāni
Instrumentalparāyaṇena parāyaṇābhyām parāyaṇaiḥ
Dativeparāyaṇāya parāyaṇābhyām parāyaṇebhyaḥ
Ablativeparāyaṇāt parāyaṇābhyām parāyaṇebhyaḥ
Genitiveparāyaṇasya parāyaṇayoḥ parāyaṇānām
Locativeparāyaṇe parāyaṇayoḥ parāyaṇeṣu

Compound parāyaṇa -

Adverb -parāyaṇam -parāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria