Declension table of ?parāvyādha

Deva

MasculineSingularDualPlural
Nominativeparāvyādhaḥ parāvyādhau parāvyādhāḥ
Vocativeparāvyādha parāvyādhau parāvyādhāḥ
Accusativeparāvyādham parāvyādhau parāvyādhān
Instrumentalparāvyādhena parāvyādhābhyām parāvyādhaiḥ parāvyādhebhiḥ
Dativeparāvyādhāya parāvyādhābhyām parāvyādhebhyaḥ
Ablativeparāvyādhāt parāvyādhābhyām parāvyādhebhyaḥ
Genitiveparāvyādhasya parāvyādhayoḥ parāvyādhānām
Locativeparāvyādhe parāvyādhayoḥ parāvyādheṣu

Compound parāvyādha -

Adverb -parāvyādham -parāvyādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria