Declension table of ?parāvata

Deva

MasculineSingularDualPlural
Nominativeparāvataḥ parāvatau parāvatāḥ
Vocativeparāvata parāvatau parāvatāḥ
Accusativeparāvatam parāvatau parāvatān
Instrumentalparāvatena parāvatābhyām parāvataiḥ parāvatebhiḥ
Dativeparāvatāya parāvatābhyām parāvatebhyaḥ
Ablativeparāvatāt parāvatābhyām parāvatebhyaḥ
Genitiveparāvatasya parāvatayoḥ parāvatānām
Locativeparāvate parāvatayoḥ parāvateṣu

Compound parāvata -

Adverb -parāvatam -parāvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria