Declension table of ?parāvasathaśāyinī

Deva

FeminineSingularDualPlural
Nominativeparāvasathaśāyinī parāvasathaśāyinyau parāvasathaśāyinyaḥ
Vocativeparāvasathaśāyini parāvasathaśāyinyau parāvasathaśāyinyaḥ
Accusativeparāvasathaśāyinīm parāvasathaśāyinyau parāvasathaśāyinīḥ
Instrumentalparāvasathaśāyinyā parāvasathaśāyinībhyām parāvasathaśāyinībhiḥ
Dativeparāvasathaśāyinyai parāvasathaśāyinībhyām parāvasathaśāyinībhyaḥ
Ablativeparāvasathaśāyinyāḥ parāvasathaśāyinībhyām parāvasathaśāyinībhyaḥ
Genitiveparāvasathaśāyinyāḥ parāvasathaśāyinyoḥ parāvasathaśāyinīnām
Locativeparāvasathaśāyinyām parāvasathaśāyinyoḥ parāvasathaśāyinīṣu

Compound parāvasathaśāyini - parāvasathaśāyinī -

Adverb -parāvasathaśāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria