Declension table of ?parāvartya

Deva

MasculineSingularDualPlural
Nominativeparāvartyaḥ parāvartyau parāvartyāḥ
Vocativeparāvartya parāvartyau parāvartyāḥ
Accusativeparāvartyam parāvartyau parāvartyān
Instrumentalparāvartyena parāvartyābhyām parāvartyaiḥ parāvartyebhiḥ
Dativeparāvartyāya parāvartyābhyām parāvartyebhyaḥ
Ablativeparāvartyāt parāvartyābhyām parāvartyebhyaḥ
Genitiveparāvartyasya parāvartyayoḥ parāvartyānām
Locativeparāvartye parāvartyayoḥ parāvartyeṣu

Compound parāvartya -

Adverb -parāvartyam -parāvartyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria