Declension table of ?parāvartinī

Deva

FeminineSingularDualPlural
Nominativeparāvartinī parāvartinyau parāvartinyaḥ
Vocativeparāvartini parāvartinyau parāvartinyaḥ
Accusativeparāvartinīm parāvartinyau parāvartinīḥ
Instrumentalparāvartinyā parāvartinībhyām parāvartinībhiḥ
Dativeparāvartinyai parāvartinībhyām parāvartinībhyaḥ
Ablativeparāvartinyāḥ parāvartinībhyām parāvartinībhyaḥ
Genitiveparāvartinyāḥ parāvartinyoḥ parāvartinīnām
Locativeparāvartinyām parāvartinyoḥ parāvartinīṣu

Compound parāvartini - parāvartinī -

Adverb -parāvartini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria