Declension table of ?parāvartin

Deva

NeuterSingularDualPlural
Nominativeparāvarti parāvartinī parāvartīni
Vocativeparāvartin parāvarti parāvartinī parāvartīni
Accusativeparāvarti parāvartinī parāvartīni
Instrumentalparāvartinā parāvartibhyām parāvartibhiḥ
Dativeparāvartine parāvartibhyām parāvartibhyaḥ
Ablativeparāvartinaḥ parāvartibhyām parāvartibhyaḥ
Genitiveparāvartinaḥ parāvartinoḥ parāvartinām
Locativeparāvartini parāvartinoḥ parāvartiṣu

Compound parāvarti -

Adverb -parāvarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria