Declension table of ?parāvartana

Deva

NeuterSingularDualPlural
Nominativeparāvartanam parāvartane parāvartanāni
Vocativeparāvartana parāvartane parāvartanāni
Accusativeparāvartanam parāvartane parāvartanāni
Instrumentalparāvartanena parāvartanābhyām parāvartanaiḥ
Dativeparāvartanāya parāvartanābhyām parāvartanebhyaḥ
Ablativeparāvartanāt parāvartanābhyām parāvartanebhyaḥ
Genitiveparāvartanasya parāvartanayoḥ parāvartanānām
Locativeparāvartane parāvartanayoḥ parāvartaneṣu

Compound parāvartana -

Adverb -parāvartanam -parāvartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria