Declension table of ?parāvareśa

Deva

MasculineSingularDualPlural
Nominativeparāvareśaḥ parāvareśau parāvareśāḥ
Vocativeparāvareśa parāvareśau parāvareśāḥ
Accusativeparāvareśam parāvareśau parāvareśān
Instrumentalparāvareśena parāvareśābhyām parāvareśaiḥ parāvareśebhiḥ
Dativeparāvareśāya parāvareśābhyām parāvareśebhyaḥ
Ablativeparāvareśāt parāvareśābhyām parāvareśebhyaḥ
Genitiveparāvareśasya parāvareśayoḥ parāvareśānām
Locativeparāvareśe parāvareśayoḥ parāvareśeṣu

Compound parāvareśa -

Adverb -parāvareśam -parāvareśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria