Declension table of ?parāvaravibhāgavidā

Deva

FeminineSingularDualPlural
Nominativeparāvaravibhāgavidā parāvaravibhāgavide parāvaravibhāgavidāḥ
Vocativeparāvaravibhāgavide parāvaravibhāgavide parāvaravibhāgavidāḥ
Accusativeparāvaravibhāgavidām parāvaravibhāgavide parāvaravibhāgavidāḥ
Instrumentalparāvaravibhāgavidayā parāvaravibhāgavidābhyām parāvaravibhāgavidābhiḥ
Dativeparāvaravibhāgavidāyai parāvaravibhāgavidābhyām parāvaravibhāgavidābhyaḥ
Ablativeparāvaravibhāgavidāyāḥ parāvaravibhāgavidābhyām parāvaravibhāgavidābhyaḥ
Genitiveparāvaravibhāgavidāyāḥ parāvaravibhāgavidayoḥ parāvaravibhāgavidānām
Locativeparāvaravibhāgavidāyām parāvaravibhāgavidayoḥ parāvaravibhāgavidāsu

Adverb -parāvaravibhāgavidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria