Declension table of ?parāvarajñā

Deva

FeminineSingularDualPlural
Nominativeparāvarajñā parāvarajñe parāvarajñāḥ
Vocativeparāvarajñe parāvarajñe parāvarajñāḥ
Accusativeparāvarajñām parāvarajñe parāvarajñāḥ
Instrumentalparāvarajñayā parāvarajñābhyām parāvarajñābhiḥ
Dativeparāvarajñāyai parāvarajñābhyām parāvarajñābhyaḥ
Ablativeparāvarajñāyāḥ parāvarajñābhyām parāvarajñābhyaḥ
Genitiveparāvarajñāyāḥ parāvarajñayoḥ parāvarajñānām
Locativeparāvarajñāyām parāvarajñayoḥ parāvarajñāsu

Adverb -parāvarajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria