Declension table of ?parāvarajña

Deva

MasculineSingularDualPlural
Nominativeparāvarajñaḥ parāvarajñau parāvarajñāḥ
Vocativeparāvarajña parāvarajñau parāvarajñāḥ
Accusativeparāvarajñam parāvarajñau parāvarajñān
Instrumentalparāvarajñena parāvarajñābhyām parāvarajñaiḥ parāvarajñebhiḥ
Dativeparāvarajñāya parāvarajñābhyām parāvarajñebhyaḥ
Ablativeparāvarajñāt parāvarajñābhyām parāvarajñebhyaḥ
Genitiveparāvarajñasya parāvarajñayoḥ parāvarajñānām
Locativeparāvarajñe parāvarajñayoḥ parāvarajñeṣu

Compound parāvarajña -

Adverb -parāvarajñam -parāvarajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria