Declension table of ?parāvaradṛś

Deva

MasculineSingularDualPlural
Nominativeparāvaradṛk parāvaradṛśau parāvaradṛśaḥ
Vocativeparāvaradṛk parāvaradṛśau parāvaradṛśaḥ
Accusativeparāvaradṛśam parāvaradṛśau parāvaradṛśaḥ
Instrumentalparāvaradṛśā parāvaradṛgbhyām parāvaradṛgbhiḥ
Dativeparāvaradṛśe parāvaradṛgbhyām parāvaradṛgbhyaḥ
Ablativeparāvaradṛśaḥ parāvaradṛgbhyām parāvaradṛgbhyaḥ
Genitiveparāvaradṛśaḥ parāvaradṛśoḥ parāvaradṛśām
Locativeparāvaradṛśi parāvaradṛśoḥ parāvaradṛkṣu

Compound parāvaradṛk -

Adverb -parāvaradṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria