Declension table of ?parāvāka

Deva

MasculineSingularDualPlural
Nominativeparāvākaḥ parāvākau parāvākāḥ
Vocativeparāvāka parāvākau parāvākāḥ
Accusativeparāvākam parāvākau parāvākān
Instrumentalparāvākeṇa parāvākābhyām parāvākaiḥ parāvākebhiḥ
Dativeparāvākāya parāvākābhyām parāvākebhyaḥ
Ablativeparāvākāt parāvākābhyām parāvākebhyaḥ
Genitiveparāvākasya parāvākayoḥ parāvākāṇām
Locativeparāvāke parāvākayoḥ parāvākeṣu

Compound parāvāka -

Adverb -parāvākam -parāvākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria