Declension table of ?parāvṛttā

Deva

FeminineSingularDualPlural
Nominativeparāvṛttā parāvṛtte parāvṛttāḥ
Vocativeparāvṛtte parāvṛtte parāvṛttāḥ
Accusativeparāvṛttām parāvṛtte parāvṛttāḥ
Instrumentalparāvṛttayā parāvṛttābhyām parāvṛttābhiḥ
Dativeparāvṛttāyai parāvṛttābhyām parāvṛttābhyaḥ
Ablativeparāvṛttāyāḥ parāvṛttābhyām parāvṛttābhyaḥ
Genitiveparāvṛttāyāḥ parāvṛttayoḥ parāvṛttānām
Locativeparāvṛttāyām parāvṛttayoḥ parāvṛttāsu

Adverb -parāvṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria