Declension table of parāvṛtta

Deva

MasculineSingularDualPlural
Nominativeparāvṛttaḥ parāvṛttau parāvṛttāḥ
Vocativeparāvṛtta parāvṛttau parāvṛttāḥ
Accusativeparāvṛttam parāvṛttau parāvṛttān
Instrumentalparāvṛttena parāvṛttābhyām parāvṛttaiḥ parāvṛttebhiḥ
Dativeparāvṛttāya parāvṛttābhyām parāvṛttebhyaḥ
Ablativeparāvṛttāt parāvṛttābhyām parāvṛttebhyaḥ
Genitiveparāvṛttasya parāvṛttayoḥ parāvṛttānām
Locativeparāvṛtte parāvṛttayoḥ parāvṛtteṣu

Compound parāvṛtta -

Adverb -parāvṛttam -parāvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria