Declension table of parāvṛt

Deva

MasculineSingularDualPlural
Nominativeparāvṛt parāvṛtau parāvṛtaḥ
Vocativeparāvṛt parāvṛtau parāvṛtaḥ
Accusativeparāvṛtam parāvṛtau parāvṛtaḥ
Instrumentalparāvṛtā parāvṛdbhyām parāvṛdbhiḥ
Dativeparāvṛte parāvṛdbhyām parāvṛdbhyaḥ
Ablativeparāvṛtaḥ parāvṛdbhyām parāvṛdbhyaḥ
Genitiveparāvṛtaḥ parāvṛtoḥ parāvṛtām
Locativeparāvṛti parāvṛtoḥ parāvṛtsu

Compound parāvṛt -

Adverb -parāvṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria