Declension table of ?parāvṛktā

Deva

FeminineSingularDualPlural
Nominativeparāvṛktā parāvṛkte parāvṛktāḥ
Vocativeparāvṛkte parāvṛkte parāvṛktāḥ
Accusativeparāvṛktām parāvṛkte parāvṛktāḥ
Instrumentalparāvṛktayā parāvṛktābhyām parāvṛktābhiḥ
Dativeparāvṛktāyai parāvṛktābhyām parāvṛktābhyaḥ
Ablativeparāvṛktāyāḥ parāvṛktābhyām parāvṛktābhyaḥ
Genitiveparāvṛktāyāḥ parāvṛktayoḥ parāvṛktānām
Locativeparāvṛktāyām parāvṛktayoḥ parāvṛktāsu

Adverb -parāvṛktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria