Declension table of ?parāvṛj

Deva

MasculineSingularDualPlural
Nominativeparāvṛk parāvṛjau parāvṛjaḥ
Vocativeparāvṛk parāvṛjau parāvṛjaḥ
Accusativeparāvṛjam parāvṛjau parāvṛjaḥ
Instrumentalparāvṛjā parāvṛgbhyām parāvṛgbhiḥ
Dativeparāvṛje parāvṛgbhyām parāvṛgbhyaḥ
Ablativeparāvṛjaḥ parāvṛgbhyām parāvṛgbhyaḥ
Genitiveparāvṛjaḥ parāvṛjoḥ parāvṛjām
Locativeparāvṛji parāvṛjoḥ parāvṛkṣu

Compound parāvṛk -

Adverb -parāvṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria