Declension table of ?parāttā

Deva

FeminineSingularDualPlural
Nominativeparāttā parātte parāttāḥ
Vocativeparātte parātte parāttāḥ
Accusativeparāttām parātte parāttāḥ
Instrumentalparāttayā parāttābhyām parāttābhiḥ
Dativeparāttāyai parāttābhyām parāttābhyaḥ
Ablativeparāttāyāḥ parāttābhyām parāttābhyaḥ
Genitiveparāttāyāḥ parāttayoḥ parāttānām
Locativeparāttāyām parāttayoḥ parāttāsu

Adverb -parāttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria