Declension table of ?parātta

Deva

NeuterSingularDualPlural
Nominativeparāttam parātte parāttāni
Vocativeparātta parātte parāttāni
Accusativeparāttam parātte parāttāni
Instrumentalparāttena parāttābhyām parāttaiḥ
Dativeparāttāya parāttābhyām parāttebhyaḥ
Ablativeparāttāt parāttābhyām parāttebhyaḥ
Genitiveparāttasya parāttayoḥ parāttānām
Locativeparātte parāttayoḥ parātteṣu

Compound parātta -

Adverb -parāttam -parāttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria