Declension table of ?parātman

Deva

NeuterSingularDualPlural
Nominativeparātma parātmanī parātmāni
Vocativeparātman parātma parātmanī parātmāni
Accusativeparātma parātmanī parātmāni
Instrumentalparātmanā parātmabhyām parātmabhiḥ
Dativeparātmane parātmabhyām parātmabhyaḥ
Ablativeparātmanaḥ parātmabhyām parātmabhyaḥ
Genitiveparātmanaḥ parātmanoḥ parātmanām
Locativeparātmani parātmanoḥ parātmasu

Compound parātma -

Adverb -parātma -parātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria