Declension table of ?parātmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | parātma | parātmanī | parātmāni |
Vocative | parātman parātma | parātmanī | parātmāni |
Accusative | parātma | parātmanī | parātmāni |
Instrumental | parātmanā | parātmabhyām | parātmabhiḥ |
Dative | parātmane | parātmabhyām | parātmabhyaḥ |
Ablative | parātmanaḥ | parātmabhyām | parātmabhyaḥ |
Genitive | parātmanaḥ | parātmanoḥ | parātmanām |
Locative | parātmani | parātmanoḥ | parātmasu |