Declension table of ?parātaṃsa

Deva

MasculineSingularDualPlural
Nominativeparātaṃsaḥ parātaṃsau parātaṃsāḥ
Vocativeparātaṃsa parātaṃsau parātaṃsāḥ
Accusativeparātaṃsam parātaṃsau parātaṃsān
Instrumentalparātaṃsena parātaṃsābhyām parātaṃsaiḥ parātaṃsebhiḥ
Dativeparātaṃsāya parātaṃsābhyām parātaṃsebhyaḥ
Ablativeparātaṃsāt parātaṃsābhyām parātaṃsebhyaḥ
Genitiveparātaṃsasya parātaṃsayoḥ parātaṃsānām
Locativeparātaṃse parātaṃsayoḥ parātaṃseṣu

Compound parātaṃsa -

Adverb -parātaṃsam -parātaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria