Declension table of ?parāsutā

Deva

FeminineSingularDualPlural
Nominativeparāsutā parāsute parāsutāḥ
Vocativeparāsute parāsute parāsutāḥ
Accusativeparāsutām parāsute parāsutāḥ
Instrumentalparāsutayā parāsutābhyām parāsutābhiḥ
Dativeparāsutāyai parāsutābhyām parāsutābhyaḥ
Ablativeparāsutāyāḥ parāsutābhyām parāsutābhyaḥ
Genitiveparāsutāyāḥ parāsutayoḥ parāsutānām
Locativeparāsutāyām parāsutayoḥ parāsutāsu

Adverb -parāsutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria