Declension table of ?parāsukarṇā

Deva

FeminineSingularDualPlural
Nominativeparāsukarṇā parāsukarṇe parāsukarṇāḥ
Vocativeparāsukarṇe parāsukarṇe parāsukarṇāḥ
Accusativeparāsukarṇām parāsukarṇe parāsukarṇāḥ
Instrumentalparāsukarṇayā parāsukarṇābhyām parāsukarṇābhiḥ
Dativeparāsukarṇāyai parāsukarṇābhyām parāsukarṇābhyaḥ
Ablativeparāsukarṇāyāḥ parāsukarṇābhyām parāsukarṇābhyaḥ
Genitiveparāsukarṇāyāḥ parāsukarṇayoḥ parāsukarṇānām
Locativeparāsukarṇāyām parāsukarṇayoḥ parāsukarṇāsu

Adverb -parāsukarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria