Declension table of ?parāsukarṇa

Deva

NeuterSingularDualPlural
Nominativeparāsukarṇam parāsukarṇe parāsukarṇāni
Vocativeparāsukarṇa parāsukarṇe parāsukarṇāni
Accusativeparāsukarṇam parāsukarṇe parāsukarṇāni
Instrumentalparāsukarṇena parāsukarṇābhyām parāsukarṇaiḥ
Dativeparāsukarṇāya parāsukarṇābhyām parāsukarṇebhyaḥ
Ablativeparāsukarṇāt parāsukarṇābhyām parāsukarṇebhyaḥ
Genitiveparāsukarṇasya parāsukarṇayoḥ parāsukarṇānām
Locativeparāsukarṇe parāsukarṇayoḥ parāsukarṇeṣu

Compound parāsukarṇa -

Adverb -parāsukarṇam -parāsukarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria