Declension table of ?parāsukarṇa

Deva

MasculineSingularDualPlural
Nominativeparāsukarṇaḥ parāsukarṇau parāsukarṇāḥ
Vocativeparāsukarṇa parāsukarṇau parāsukarṇāḥ
Accusativeparāsukarṇam parāsukarṇau parāsukarṇān
Instrumentalparāsukarṇena parāsukarṇābhyām parāsukarṇaiḥ parāsukarṇebhiḥ
Dativeparāsukarṇāya parāsukarṇābhyām parāsukarṇebhyaḥ
Ablativeparāsukarṇāt parāsukarṇābhyām parāsukarṇebhyaḥ
Genitiveparāsukarṇasya parāsukarṇayoḥ parāsukarṇānām
Locativeparāsukarṇe parāsukarṇayoḥ parāsukarṇeṣu

Compound parāsukarṇa -

Adverb -parāsukarṇam -parāsukarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria