Declension table of ?parāstā

Deva

FeminineSingularDualPlural
Nominativeparāstā parāste parāstāḥ
Vocativeparāste parāste parāstāḥ
Accusativeparāstām parāste parāstāḥ
Instrumentalparāstayā parāstābhyām parāstābhiḥ
Dativeparāstāyai parāstābhyām parāstābhyaḥ
Ablativeparāstāyāḥ parāstābhyām parāstābhyaḥ
Genitiveparāstāyāḥ parāstayoḥ parāstānām
Locativeparāstāyām parāstayoḥ parāstāsu

Adverb -parāstam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria