Declension table of ?parāsta

Deva

NeuterSingularDualPlural
Nominativeparāstam parāste parāstāni
Vocativeparāsta parāste parāstāni
Accusativeparāstam parāste parāstāni
Instrumentalparāstena parāstābhyām parāstaiḥ
Dativeparāstāya parāstābhyām parāstebhyaḥ
Ablativeparāstāt parāstābhyām parāstebhyaḥ
Genitiveparāstasya parāstayoḥ parāstānām
Locativeparāste parāstayoḥ parāsteṣu

Compound parāsta -

Adverb -parāstam -parāstāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria