Declension table of ?parāsisiṣu

Deva

NeuterSingularDualPlural
Nominativeparāsisiṣu parāsisiṣuṇī parāsisiṣūṇi
Vocativeparāsisiṣu parāsisiṣuṇī parāsisiṣūṇi
Accusativeparāsisiṣu parāsisiṣuṇī parāsisiṣūṇi
Instrumentalparāsisiṣuṇā parāsisiṣubhyām parāsisiṣubhiḥ
Dativeparāsisiṣuṇe parāsisiṣubhyām parāsisiṣubhyaḥ
Ablativeparāsisiṣuṇaḥ parāsisiṣubhyām parāsisiṣubhyaḥ
Genitiveparāsisiṣuṇaḥ parāsisiṣuṇoḥ parāsisiṣūṇām
Locativeparāsisiṣuṇi parāsisiṣuṇoḥ parāsisiṣuṣu

Compound parāsisiṣu -

Adverb -parāsisiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria