Declension table of ?parāsana

Deva

NeuterSingularDualPlural
Nominativeparāsanam parāsane parāsanāni
Vocativeparāsana parāsane parāsanāni
Accusativeparāsanam parāsane parāsanāni
Instrumentalparāsanena parāsanābhyām parāsanaiḥ
Dativeparāsanāya parāsanābhyām parāsanebhyaḥ
Ablativeparāsanāt parāsanābhyām parāsanebhyaḥ
Genitiveparāsanasya parāsanayoḥ parāsanānām
Locativeparāsane parāsanayoḥ parāsaneṣu

Compound parāsana -

Adverb -parāsanam -parāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria