Declension table of ?parāruka

Deva

MasculineSingularDualPlural
Nominativeparārukaḥ parārukau parārukāḥ
Vocativeparāruka parārukau parārukāḥ
Accusativeparārukam parārukau parārukān
Instrumentalparārukeṇa parārukābhyām parārukaiḥ parārukebhiḥ
Dativeparārukāya parārukābhyām parārukebhyaḥ
Ablativeparārukāt parārukābhyām parārukebhyaḥ
Genitiveparārukasya parārukayoḥ parārukāṇām
Locativeparāruke parārukayoḥ parārukeṣu

Compound parāruka -

Adverb -parārukam -parārukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria