Declension table of ?parāru

Deva

MasculineSingularDualPlural
Nominativeparāruḥ parārū parāravaḥ
Vocativeparāro parārū parāravaḥ
Accusativeparārum parārū parārūn
Instrumentalparāruṇā parārubhyām parārubhiḥ
Dativeparārave parārubhyām parārubhyaḥ
Ablativeparāroḥ parārubhyām parārubhyaḥ
Genitiveparāroḥ parārvoḥ parārūṇām
Locativeparārau parārvoḥ parāruṣu

Compound parāru -

Adverb -parāru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria