Declension table of ?parārthin

Deva

MasculineSingularDualPlural
Nominativeparārthī parārthinau parārthinaḥ
Vocativeparārthin parārthinau parārthinaḥ
Accusativeparārthinam parārthinau parārthinaḥ
Instrumentalparārthinā parārthibhyām parārthibhiḥ
Dativeparārthine parārthibhyām parārthibhyaḥ
Ablativeparārthinaḥ parārthibhyām parārthibhyaḥ
Genitiveparārthinaḥ parārthinoḥ parārthinām
Locativeparārthini parārthinoḥ parārthiṣu

Compound parārthi -

Adverb -parārthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria