Declension table of ?parārthavādinī

Deva

FeminineSingularDualPlural
Nominativeparārthavādinī parārthavādinyau parārthavādinyaḥ
Vocativeparārthavādini parārthavādinyau parārthavādinyaḥ
Accusativeparārthavādinīm parārthavādinyau parārthavādinīḥ
Instrumentalparārthavādinyā parārthavādinībhyām parārthavādinībhiḥ
Dativeparārthavādinyai parārthavādinībhyām parārthavādinībhyaḥ
Ablativeparārthavādinyāḥ parārthavādinībhyām parārthavādinībhyaḥ
Genitiveparārthavādinyāḥ parārthavādinyoḥ parārthavādinīnām
Locativeparārthavādinyām parārthavādinyoḥ parārthavādinīṣu

Compound parārthavādini - parārthavādinī -

Adverb -parārthavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria