Declension table of ?parārthavādinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | parārthavādi | parārthavādinī | parārthavādīni |
Vocative | parārthavādin parārthavādi | parārthavādinī | parārthavādīni |
Accusative | parārthavādi | parārthavādinī | parārthavādīni |
Instrumental | parārthavādinā | parārthavādibhyām | parārthavādibhiḥ |
Dative | parārthavādine | parārthavādibhyām | parārthavādibhyaḥ |
Ablative | parārthavādinaḥ | parārthavādibhyām | parārthavādibhyaḥ |
Genitive | parārthavādinaḥ | parārthavādinoḥ | parārthavādinām |
Locative | parārthavādini | parārthavādinoḥ | parārthavādiṣu |