Declension table of ?parārthavādin

Deva

MasculineSingularDualPlural
Nominativeparārthavādī parārthavādinau parārthavādinaḥ
Vocativeparārthavādin parārthavādinau parārthavādinaḥ
Accusativeparārthavādinam parārthavādinau parārthavādinaḥ
Instrumentalparārthavādinā parārthavādibhyām parārthavādibhiḥ
Dativeparārthavādine parārthavādibhyām parārthavādibhyaḥ
Ablativeparārthavādinaḥ parārthavādibhyām parārthavādibhyaḥ
Genitiveparārthavādinaḥ parārthavādinoḥ parārthavādinām
Locativeparārthavādini parārthavādinoḥ parārthavādiṣu

Compound parārthavādi -

Adverb -parārthavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria